वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: विष्णुः ऋषि: मेधातिथिः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

त्री꣡णि꣢ प꣣दा꣡ वि च꣢꣯क्रमे꣣ वि꣡ष्णु꣢र्गो꣣पा꣡ अदा꣢꣯भ्यः । अ꣢तो꣣ ध꣡र्मा꣢णि धा꣣र꣡य꣢न् ॥१६७०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ॥१६७०॥

मन्त्र उच्चारण
पद पाठ

त्री꣡णि꣢꣯ । प꣣दा꣢ । वि । च꣣क्रमे । वि꣡ष्णुः꣢꣯ । गो꣣पाः꣢ । गो꣣ । पाः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । अ꣡तः꣢꣯ । ध꣡र्मा꣢꣯णि । धा꣣र꣡य꣢न् ॥१६७०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1670 | (कौथोम) 8 » 2 » 5 » 2 | (रानायाणीय) 18 » 2 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर परमेश्वर का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

(गोपाः) रक्षक, (अदाभ्यः) किसी से भी हिंसित, पराजित या अपमानित नहीं किया जा सकनेवाला, (विष्णुः) सर्वान्तर्यामी जगदीश्वर (त्रीणि पदा) प्रकृति, जगत्प्रपञ्च और जीवात्माएँ इन तीनों में (विचक्रमे) व्याप्त है। (अतः) इसी कारण से, वह(धर्माणि) सब पदार्थों में उनके गुण-कर्म-स्वाभाव की(धारयन्) व्यवस्था कर रहा है ॥२॥

भावार्थभाषाः -

जो परमात्मा ब्रह्माण्ड के सब पदार्थों में व्याप्त है, वही उनको धारण करनेवाला भी है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमेश्वरविषय उच्यते।

पदार्थान्वयभाषाः -

(गोपाः) रक्षकः, (अदाभ्यः) केनापि हिंसितुं पराजेतुम् अपमानयितुं वाऽशक्यः (विष्णुः) सर्वान्तर्यामी जगदीश्वरः(त्रीणि पदा) त्रीण्यपि पदानि, प्रकृतिं जगत्प्रपञ्चं जीवात्मसमूहं च (वि चक्रमे) व्याप्तवानस्ति। (अतः) अस्मादेव कारणात्, सः(धर्माणि) सर्वेषु पदार्थेषु तेषां धर्मान् गुणकर्मस्वभावान्(धारयन्) व्यवस्थापयन्, वर्तते इति शेषः ॥२॥२

भावार्थभाषाः -

यः परमात्मा ब्रह्माण्डस्य सर्वेषु पदार्थेषु व्याप्तोऽस्ति स एव तेषां धारकोऽपि वर्तते ॥२॥